Thursday 23 June 2011

Saraswathi devi Pooja Vidhi


Saraswati Namasthuvyam Varadhe Kamaroopini Vidyarambham Karishyami Siddhahi Bavathumeh Sadah

Sree Saraswathi Dhyanam: Soorasoora Sevidha Pankaja Gare Viraajat kamaneeya Pustakaa Virinji Pathni kamalasana sthathitha Saraswathee nruthyathu vasimeh sada

Sree Saraswathi Ashtothram  Om Sarasvatyai namah,  Om Maha-bhadrayai namah,  Om Maha-mayayai namah,  Om Vara-pradayai namah,  Om Sree pradayai namah,  Om Padma-nilayayai namah,  Om Padmakshmai namah,  Om Padma-vaktri-kayai namah,  Om Shivanu-jayai namah,  Om Pustaka-stayai namah 
Om Gynana-mudrayai namah , Om Ramayai namah,  Om Kama-rupayai namah , Om Maha-vidyayai namah , Om Maha-pataka-nashinyai namah , Om Maha-shrayayai namah , Om Malinyai namah , Om Maha-bhogayai namah , Om Maha-bhujayai namah , Om Maha-bagayai namah 
Om Maho-tsahayai namah , Om Divyamgayai namah , Om Sura-vandi-tayai namah , Om Mahakalyai namah , Om Maha-pashayai namah , Om Maha-karayai namah , Om Mahamkushayai namah , Om Peetayai namah , Om Vimalayai namah , Om Vishvayai namah 
Om Vidyunma-layai namah , Om Vaishnavyai namah , Om Chandri-kayai namah , Om Chandra-lekha-vibhu-shitayai namah , Om Bhoga-dayai namah , Om Savitryai namah , Om Surasayai namah , Om Devyai namah , Om Divya-lankara-bhushitayai namah , Om Vagdevyai namah 
Om Vasudayai namah , Om Teevrayai namah , Om Maha-bhadrayai namah , Om Maha-phalayai namah , Om Gomatyai namah , Om Bharatyai namah , Om Bhamayai namah , Om Govimdayai namah , Om Jati-layai namah , Om Vindhya-vasayai namah 
Om Chandi-kayai namah , Om Vaishnavyai namah , Om Bramhyai namah , Om Bramha-gynanaika-sadhanayai namah , Om Soudaminyai namah , Om Sudha-murtayai namah , OmSubha-drayai namah , Om Sura-puji-tayai namah , Om Suvaa-sinyai namah , Om Suveenayai namah 
Om Vini-drayai namah , Om Padma-lochanayai namah , Om Vidya-rupayai namah , Om Vishalayai namah , Om Bramha-jayayai namah , Om maha palayai namah, Om Traeimurtyai namah , Om Traeikalanjyai namah , Om Traeikalanjyai namah , Om Shastra-rupinyai namah 
Om Shumbha-sura-pramadhinyai namah, Om Shubha-dayai namah , Om Sarvatmi-kayai namah , Om Rakta-beejani-hantrai namah , Om Chamundayai namah , Om Ambikayai namah, Om Munda-kambi-katai namah , Om Dhumra-lochana-mardhinyai namah , Om Sarva-devastu-tayai namah , Om Soumyayai namah 
Om Sura-sura-namaskrutayai namah , Om Kala-ratryai namah , Om Kala-dharayai namah
Om Vagdevyai namah , Om Vara-rohayai namah , Om Varahyai namah , Om Varijaa-sanayai namah , Om Chitrambarayai namah , Om Chitra-gamdhayai namah , Om Chitra-malya-vibhushitayai namah 
Om Kantayai namah , Om Kama-pradayai namah , Om Vindyayai namah , Om Rupa-soubhagya-daeinyai namah , Om Shweta-sanayai namah , Om Neela-bhujayai namah, Om Sura-puji-tayai namah , Om Rakta-madhyayai namah , Om Neela-jamghayai namah , Om Niranja-nayai namah 
Om Chaturana-nasamrajyai namah , Om Chaturvarga-phala-pradayai namah , Om Hamsa-sanayai namah , Om Bramha-vishu-sivatmi-kayai namah , Om Sarva-mangalaya namah, Om Vedamathre namah, Om Saratayai namah , Om Sri Saraswatyai namah , Om Naanavidha Parimal Pathra Pushpaani Samarpayami
How to Perform Saraswathi Pooja?

Place the Goddess Saraswathi's photo frame or idol facing the East or West besides, the books representing saraswathi. Musical instruments are also kept for the puja. Books are wrapped in a silk cloth. (Red or Pink)

First light the oil lamp. Apply sandalwood paste and kumkum on the forehead, palms and feet of the Goddess and then garland with flowers. Also apply on the books and musical instruments. Sit with folded legs on a small mat facing the Goddess.

Ganapati Dyanam

Do salutation and contemplate on Lord Vighneswara chanting: -

OM Shuklam bharadharam Vishnum, Shashi Varnam chaturbhujam! Prasanna Vadanam Dyayethe, Sarva Vighno Upashanth aye!!

Pranayam

Om boohu, Om bhuvaha, Oghum suvaha, Om mahaha, Om janaha, Oghum satyam, Om tat sa Vithurvarenyam Bhargo devasya dhimahi, dheeyo yonah pracho dayathu Om apaha, Jyothi rasa, amrutham brahma Bhur bhuvasuvarom

Pooja Sankalpam

Let the right palm rest on the right knee facing upwards. Cover it with the left palm chant the following mantra:

OM Mamopaatha Samashta, Duritha kshaya dwara, Shri parameswara preethyartham, Asmin shubha muhurthey, Jnyaana Vairagya Siddhyartham, Vidhya-Vinaya praapthyartham Shri sadguru prasaada-siddhyartham cha Shri Saraswathi poojaam karishyey!!

Ring the bell as you chant the following mantra

Aagamaartham tu Devanaam, Gamanaartham tu rakshasaam. Kurvey ghantaa ravam thathra Devataahvaan - lakshanam!!

Chant the following mantras with contemplation

Vakra tunda mahakaya, suryakoti samaprabha, Nirvignam kuru mey devaa, sarva karyeshu sarvadaa. Om shri Maha Ganapataye namaha.

Offer a flower

Gurur brahma, Guru Vishnu, Gurur devoh maheshwaraha, Guruh saakshaath param brahma, tasmai shri guravey namaha Om shri Gurubhyo namaha

Offer a flower

OM Shri Saraswathyey namaha!!
1. Yaa Kundendu tushaara haara dhavalaa Yaa shubhra vastraa vritha Yaa veena vara danda manditakara Yaa shwetha Padmaasanaa Yaa brahma achyutha shankara prabhritibhi Devai sadaa vanditha Saa maam paathu Saraswathi Bhagawathi Nishesha Jaadyaa pahaa!!

2. Namasthey sharada Devi kashmira puravasini, Thwa maham prarthye nityam, vidhyaanam cha dehi mey!!

3. Saraswathi thriyam drishta veena pustaka dhaarini, Hamsa Vaahana Samyuktha Vidhyaa daanakaree mamah !!

4. Padma patra vishalakshi padma kesara varninee Nityam padmaalaya devi, saamaam paatu saraswathi !!

5. Sharada sharadaambhoja vadana vadanaam buje Sarvada Sarvadaasmakam sannidhi sannidhim kuru !!

Devatha Aavaahanam :-

Touch your chest with left palm, touch also the feet of the goddess with right palm and chant :

Aagachch deva deveshey, tejo raashey jaga janni, kriya maannaam mayaa pooja, gruhaan sura sattamey. Om shri saraswathyey Namaha! Aavaahayaami!!

Aasanam: -

Offer flower, akshata at the feet of the goddess chanting: -

Om shri Saraswathyey Namah! Aasanam Samarpayaami!!

Paadhyam :-

Offer a spoonful of water at the feet of Goddess chanting :-

OM Shri saraswathyey Namah ! Paadhyam samarpayaami!!

Arghyam :-

Offer a spoonful of water to the Goddess chanting :-

OM Shri Saraswathyey Namaha ! Arghyam Samarpayaami!!

Aachamanam: -

Pour down a spoonful of water chanting: -

OM Shri Saraswathyey Namaha! Aachamanam Samarpayaami!!

Snaaneeyam :-

Sprinkle water gently chanting :

OM Sri Saraswathyey Namaha ! Snaaneeyam Samarpayaami!!

Vastram :-

Offer a flower / akshata to the Goddess chanting :

OM Shri Saraswathyey Namaha Shubra Vastram Samarpayaami.

Gandha lepanam :-

Apply sandalpaste and kumkum on the forehead, and feet of the Goddess chanting :-

OM Shri Saraswathyey Namaha ! Gandham Samarpayaami!!

Akshatha: -

Smear the rice with kumkum. Offer it at the feet of the Goddess chanting: -

OM Shri Saraswathyey Namaha! Akshathaan Samarpayaami!!

Pushpam :-

Offer flower / garland to the Goddess chanting :-

OM Shri Saraswathyey Namaha / Pushpaani Samarpayaami

Archana :-

Take a flower / tulsi leaf / akshata, chanting one name of the Goddess, offer it at the feet of Goddess.

Repeat for each name of the goddess: (Twelve (12) names)

1 OM Saraswathyey Namaha

2 OM Mahaabhadraayey Namaha

3 OM Mahaamaayaayey Namaha

4 OM Varapradaayey Namaha

5 OM Padmanilayaayey Namaha

6 OM Padmaakshyey Namaha

7 OM Pusthakabhruthey Namaha

8 OM Jnanamudraayey Namaha

9 OM Kamarupaayey Namaha

10 OM Mahaavidhyaayey Namaha

11 OM Mahaapaathaka Naashinyey Namaha

12 OM Vidhyaadhara Supujithaayey Namaha

Archana (Optional) - 108 names

Dhupam Deepam :-

Light up the Agarbhathi & small lamp, show it to the Goddess, ringing the bell with the left hand, chant :

OM Shri Saraswathyey Namaha ! Dhupam Aaghraapayaami!!

Om shri Saraswathyey Namaha, Deepam darshayaami.

Naivedyam :-

Keep the prasadam (fruits, Paayasam, Vada, Coconut) in a plate in front of the Goddess. Put a tulsi leaf on it. Close your eyes, joining the palms, chant the mantra offering mentally the naivedyam to the Goddess.

OM bhur bhuvasuvaha, that sa vithur varenyam Bhargo devasya dheemahi, dhiyo yonah prachodayaath !!

Take 2 spoonful of water on your right palm, circumbulate the water drops around the naivedyam chanting :-

Deva Savitha Prasuva

Again 2 spoonful as above :

Satyam twarthena parishinchami

Take 2 spoonful on your right palm, and drop it on your right side near the Prasadam saying :

Amrathahopastarana masi

Make gesture of offering to the Goddess chanting

OM pranaaya swaha OM Apaanaya swaha OM Vyaanaya swaha OM Udaanaaya swaha OM Samaanaaya swaha OM Brahmaney swaha

Drop 2 spoonful of water through right palm on the right side of the naivedyam saying :

OM shri Saraswathyey Namaha ! Naivedyam Nivedayaami !!

Drop 2 spoonful of water on right side of naivedyam :

Nivedanan antaram aachamaniyam samarpayaami

2 drops - repeat Madhyey Madhyey amruta paaniyam samarpayaami

2 drops - repeat Amrutaapidhaa namasi

2 drops - repeat Hasta prakshaalanam samarpayaami

2 drops - repeat Paadha prakshaalanam samarpayaami

2 drops - repeat Aachamaniyam samarpayaami

Then offer Tulsi leaves or flowers at the feet of the Goddess after chanting :

" Poogi phala samaayuktam, Naagavalli dalai yurtham Karpoora churna sanyuktam Taamboolam prati gruhataam Taamboolam Samarpayaami

Mangala Neerajanam :-

Light up the camphor, show it to the Goddess, also ringing the bell with the left hand, chant :-

Na thathra suryo bhaathi, Na chandra taarakam Nemaa Vidhyutho bhaanthi kuthoyam agnihi !! Thameva bhaantham anubhaathi sarvam, Thasya bhaasa sarvamidham vibhaathi

Om sri Saraswathyey namaha ! Karpoora Neeraajanam samarpayaami !! Mangala Neeraajanam samarpayaami !!

Pushpaanjali :-

With folded hand pray and offer flowers & tulsi

OM sri Saraswathyey Namaha ! Pushpaanjalim Samarpayaami !!

Pradakshina Namaskaram

While standing, turn round in a clockwise manner at the same spot thrice, with joined palms, chanting,

Yaani kaani cha paapaani Janmaanthara Krithaani cha ! Thaani Thaani Vinashyanthi pradakshina padey padey !!

Then prostrate to the Goddess

Rajopchaara : (Optional)

One may offer vocal music, instrumental music, bhajans, dance etc. by household members.

Prarthana

Sit on the mat and pray :

Kaayena Vaacha Manasendriyayurva Budyaatmanaa va prakrutehe swabhaavathu ! Karomi yadhyathu sakalam parasmey Narayanaayethi samarpayaami !!

Pour down a spoonful of water through the finger tips and chant :

OM thath Sath Brahmaarpana Mastu !!

Gently push the idol / picture on the spot, to repose it finally saying :

Yathasthanam prathista payaami















Saraswati is the goddess of arts, music, knowledge, and wisdom. Saraswati is considered as the divine consort of Lord Brahma, the Creator of the universe as per the Hindu Religion. Saraswati is regarded as the destroyer of chaos and confusion. Slokas on Saraswati form the part of prayers offered to the goddess. Saraswati Slokas/ Shlokas are as follows:

"Ya Devi Stuyate Nityam Vibhuhairvedaparagaih
Same Vasatu Jihvagre Brahmarupa Saraswati"

Meaning: Saraswati, the goddess of knowledge, is praised by the intelligent who have mastered the Shastra (scriptures). She is the wife of the Creator. May she live on my tongue.

"Shrii Saraswatii Namahstubhyam Varade Kaama Ruupini
Twaam Aham Praarthane Devii Vidyaadaanam Cha Dehi Me"

Meaning: I bow to Goddess Saraswati, who fulfills the wishes of the devotees. I pray her to enlighten me with knowledge.

"Sarasvathi Namastubhyam, Varade Kaamaroopini
Vidyaarambham Karishyaami, Siddhir Bhavatu Mey Sada"

Meaning: Saraswati is the provider of boons and the one, who grants all our desires. As I begin my studies, I bow to the Goddess to help me in making it fruitful and make me successful in all my efforts.








No comments:

Post a Comment